वांछित मन्त्र चुनें

दे॒वाश्चि॑त्ते अ॒मृता॑ जातवेदो महि॒मानं॑ वाध्र्यश्व॒ प्र वो॑चन् । यत्स॒म्पृच्छं॒ मानु॑षी॒र्विश॒ आय॒न्त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ॥

अंग्रेज़ी लिप्यंतरण

devāś cit te amṛtā jātavedo mahimānaṁ vādhryaśva pra vocan | yat sampṛccham mānuṣīr viśa āyan tvaṁ nṛbhir ajayas tvāvṛdhebhiḥ ||

पद पाठ

दे॒वाः । चि॒त् । ते॒ । अ॒मृताः॑ । जा॒त॒ऽवे॒दः॒ । म॒हि॒मान॑म् । वा॒धि॒ऽअ॒श्व॒ । प्र । वो॒च॒न् । यत् । स॒म्ऽपृच्छ॑म् । मानु॑षीः । विशः॑ । आय॑न् । त्वम् । नृऽभिः॑ । अ॒ज॒यः॒ । त्वाऽवृ॑धेभिः ॥ १०.६९.९

ऋग्वेद » मण्डल:10» सूक्त:69» मन्त्र:9 | अष्टक:8» अध्याय:2» वर्ग:20» मन्त्र:3 | मण्डल:10» अनुवाक:6» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वाध्र्यश्व जातवेदः) हे जितेन्द्रिय पुरुष के उपास्यदेव सर्वज्ञ परमात्मन् ! (अमृताः-देवाः-चित्) जीवन्मुक्त विद्वान् भी तेरे महत्त्व को कहते हैं (यत्-सम्पृच्छम्) इस प्रकार तुझ सम्यक् प्रष्टव्य को (मानुषीः-विशः-आयन्) मनुष्यप्रजाएँ-मननशील स्तुति करनेवाले जब पूछने को आते हैं (नृभिः-त्वा वृधेभिः-त्वम्-अजयः) जीवन्मुक्तों, तुझे अपने अन्दर बढ़ानेवालों द्वारा साक्षात् करने के हेतुओं से उन्हें लक्ष्य करके उनके दोषों को जीतता है और नष्ट करता है॥९।
भावार्थभाषाः - परमात्मा जितेन्द्रिय संयमी जन का उपास्य बनता है। जीवन्मुक्त उसके गुणगान गाते हैं, साधारण मनुष्य उसके सम्बन्ध में अनेक प्रश्न करते हैं, वह अपने स्तुतिकर्त्ताओं के दोषों को नष्ट करता है ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वाध्र्यश्व जातवेदः) हे जितेन्द्रियपुरुषस्योपास्य देव सर्वज्ञ परमात्मन् ! (अमृताः-देवाः-चित्) जीवन्मुक्ता विद्वांसोऽपि (ते महिमानं प्रवोचन्) तव महत्त्वं प्रकथयन्ति (यत्-सम्पृच्छम्) एवं त्वां सम्यक् प्रष्टव्यं (मानुषीः-विशः-आयन्) मनुष्यप्रजाः-मननशीलाः स्तोतारो यदा प्रष्टुमायन्ति-आगच्छन्ति (नृभिः-त्वा वृधेभिः-त्वम्-अजयः) जीवन्मुक्तैः त्वां स्वाभ्यन्तरे वर्धकैः साक्षात्कर्तृभिर्हेतुभिः-तान् हेतुं लक्षयित्वा तेषां दोषान् जयसि नाशयसि ॥९॥